कालिन्दीकेशपाशः परिलसति महीनायिकायास् तनूजा
जह्नीः सत्पुण्यसंघो गुण इह सलिलं यच्च सारस्वसं तु।
वेणी त्वेषा विशेषादमरवरलसत्स्नेहयुक्ता वियुक्ता बन्धेनेत्यत्र
चित्रं विलसति नितरां यत्तमोवर्णहीना॥
The rivers Ganga, Yamuna, and Saraswati are portrayed as divine daughters. Their union in braids reflects emotional depth and spiritual symbolism of p...