अपारे पाथोधौ किमिति सतिमिग्राहगहने
निलीय श्रीनाथः स्वपिति भुजगे शङ्कित इव।
किमेतावद्भिर्वा भवतु किल सर्वातिशयितः
श्रिया संश्लिष्टाङ्को व्यपगतभयं को निवसतु॥
Even in the deepest oceans, Lord Vishnu reclines, seemingly fearful—yet he is the fearless one. Who else can live there unafraid?