अप्राप्तप्रथमावकर्तनरुषा व्यानम्रमूकीभवद्-
वक्रेष्वन्यशिरःसु यस्य दहने छिन्नं शिरो जुह्वतः।
उच्चार्य स्वयमेव मन्त्रमकरोन्नास्याहमित्यात्मनस्
त्यागं पङ्क्तिमुखः स विक्रमसुहृद्वीरः कथं वर्ण्यते॥
A warrior, even when in pain and sacrifice, performs rituals and chants mantras before self-sacrifice—symbolizing valor and spiritual dedication.