अब्धौ मज्जन्ति मीना इव फणिन इव क्षौणिरन्ध्रं विशन्ति
क्रामन्त्यद्रीन् विहङ्गा इव कपय इव क्वाप्यरण्ये चरन्ति।
देव क्ष्मापालशक्र प्रसरदनुपमत्वच्चमूचक्रवाह-
व्यूहव्याधूतधूलीपटलहतदृशः कान्दिशीकाः क्षितीशाः॥
Kings, like birds flying over mountains or fish diving into oceans, move unpredictably in battles. The image depicts the vastness and chaos of war.