आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया पल्लीं
बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखम्।
यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित-
स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः॥
Alas! Why have you, innocent deer, come here out of your faith in ascetic hermitages—into the deadly jaws of cruel men?