आरूढवेणुतरुणाधरविभ्रमेण
माधुर्यशालिवदनाम्बुजमुद्वहन्ती।
आलोक्यतां किमनया वनदेवता वः
कैशोरके वयसि कापि च कान्तियष्टिः॥
With lips bright like red bamboo, this forest goddess radiates fresh youth and charms—nature’s embodiment of allure.