आलिङ्गयत्यनुनयत्यवचुम्बयत्या- ---
लोकयत्यनुमृजत्यवगूहते च।
पार्श्वं विलोकयति मन्मथभावभिन्ना
शून्यान्तरा स्मरति केलिकृतं समस्तम्॥
She embraces, pleads, kisses, looks, and touches with love, reminiscing every moment of past joys.