आसे चेत् स्वगृहे कुटुम्बभरणं कर्तुं न शक्तोऽस्म्यहं
सेवे चेत् सुखसाधनं मुनिवनं मुष्णन्ति मां तस्कराः।
श्वभ्रे चेत् स्वतनुं त्यजामि नरकाद् भीरात्महत्यावशान्
नो जाने करवाणि दैव किमहं मर्तुं न वा जीवितुम्॥
If I stay, I can’t support my family; if I renounce, thieves rob me. If I die, it's a sin. O fate, what should I do—live or die?