आस्तां चक्षुरिदं तिरोऽञ्चति कियच्चेतोऽपि यद्वैभवैर्
निष्प्रत्याशमयं मुने जलनिधिर्गण्डूषितः सत्तपः।
एतेनैव विरन्तुमर्हसि न ते गण्डूषपानाधिका काचित्
ख्यातिरतःपरं परमसौ पर्जन्यनीवीव्ययः॥
Forget the eyes—your fame dims oceans! No other name surpasses yours; you're like a storm’s grandeur.