इत्थं तेन निरीक्षितं न च मयाप्येवं समालोकितस्
तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया।
तत्सत्यं कथयालि किं स सुभगः कुप्येन् न मह्यं गत
इत्युक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते॥
A woman recounts with expressive eyes how she failed to respond to a beloved’s glance, lamenting her hesitation.