इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः
स्तने देयाद् वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः।
सम्वादः प्रणवेन यस्य दलता कायैकतायां तयोर्
ऊर्ध्वद्वारविचिन्तितेन च हृदि ध्यातस्वरूपेण च॥
Whether the moon marks Shiva’s head or Parvati’s breast, in their spiritual unity lies the cosmic union expressed through Om.