इह गमिष्यति वैद्यमतिः श्रमं
प्रथममेव पुरस्तु महासुखम्।
प्रियतमस्य मृगाक्षि समागमे नवकरग्रहणा गृहिणी यथा॥
As with physicians—initial effort leads to great relief—so too in love, the first grasp of the beloved brings lasting joy.