उच्छ्रायो जनभीति हेतुरधिकं वैकृत्यमुद्ग्रीवता
सर्वत्र प्रतिपर्वविक्रमभवः क्रूरो मरुर्जन्मभूः।
यस्योच्चैः कटुकण्टकप्रणयिता धिक् कष्टमुष्ट्रे पशौ तस्मिन्
राजपरिग्रहः स च महाशब्दद्वयीभाजनम्॥
The camel, tall yet foolish, born in the desert, frightens with noise but lacks merit — unworthy of royal grace.