उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थलाद्
विश्लिष्यद्वलयप्रपातभयतः प्रोल्लास्य किंचित् करौ।
द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना
मार्गालोकनदत्तदृष्टिरबला तत्कालमालि ग्यते॥
A woman peeks through the door, lifting her hair away—soft arms trembling in fear or passion. The beloved arrives.