उत्तालालकभञ्जनानि कबरीपाशेषु शिक्षारसो
दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः।
तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयः स्त्रीणां
म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः॥
The playful acts of women—such as curling hair, adjusting clothes, learning coyness—fade in childhood, suggesting how delicate and transient youthful ...