उत्फुल्लैर्बकुलैर्लव गमुकुलैः शेफालिकाकुड्मलैर्
नीलाम्भोजकुलैस् तथा विचिकिलैः क्रान्तं च कान्तं च यत्।
तस्मिन् सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा मध्ये
मुग्ध कुसुम्भमुम्भसि भवेन् नैवैष युक्तः क्रमः॥
Why does this charming, fragrant grove feel barren despite so many flowers? In the absence of true joy, beauty feels hollow.