अतिक्रान्तः कालः सुचरितशतामोदसुभगो
गताः शुक्ला धर्मा नवनलिनसूत्रांशुतनुताम्।
परिम्लानः प्रायो बुधजनकथासारनिपुणो
निरानन्दं जातं जगदिदमतीतोत्सवमिव॥
Time has passed, good conduct faded, Dharma weakened; the world feels joyless like a festival long gone.