उपरि मिहिरः क्रूरः क्रूरास् तलेऽचलभूमयो
वहति पवनः पांशूत्कर्षी कृशः सरसो रसः।
अहह न जहत्येते प्राणांस्तदैव किमध्वगा यदि न
भवतः पत्रच्छत्रं विशन्ति महीरुहः॥
The sun burns above, the wind scorches below, rivers dry — how can a traveler survive if denied the shade of even one tree?