एकामिषप्रभवमेव सहोदराणाम्
उज्जृम्भते जगति वैरमिति प्रसिद्धम्।
पृथ्वीनिमित्तमभवत् कुरुपाण्डवानां तीव्रस्
तथा हि भुवनक्षयकृद् विरोधः॥
A single desire for flesh causes strife even among brothers. Just as desire for the earth led the Kauravas and Pandavas to a catastrophic war, small c...