एतस्य वेश्मनि कलावति हालिकस्य
दुर्द्दैववैभववशात् पतितासि तन्वि।
तद्वारिकुम्भवहनाय करीषकृत्यै
चातुर्यमर्जय वशीकरणाय भर्तुः॥
You have fallen into the house of an artist turned farmer—learn how to win his heart with skill in domestic tasks.