अत्यन्तकृष्णः स विनिर्मलस्त्वं स वामनः सर्वत उन्नतोऽसि।
जनार्दनो यत् स दयापरस्त्वं विष्णुः कथं वीर तवोपमानम्॥
Whether very dark or pure, small or great—you surpass all, O Vishnu. Who can be your true comparison, O heroic one?