कस् त्वं भोः, कविरस्मि, तत् किमु सखे क्षीणोऽस्य,
नाहारतो धिग् देशं गुणिनोऽपि, दुर्मतिरियं देशं न मामेव धिक्।
पाकार्थी क्षुधितो यदैव विदधे पाकाय दुद्धिं तदा विन्ध्ये
नेन्धनमम्बुधौ न सलिलं नान्नं धरित्रीतले॥
A starving poet mocks fate—though rich in words, he finds no food, firewood, or water, as if the earth itself has turned hostile.