का त्वं, कुन्तलमल्लकीर्तिर्, अहह क्वासि स्थिता, न क्वचित्
सख्यस्तास्तव कुत्र कुत्र वद वाग् लक्ष्मीस् तथा कान्तयः।
वाग् याता चतुराननस्य वदनं लक्ष्मीर्मुरारेरुरः
कान्तिर्मण्डलमैन्दवं मम पुनर्नाद्यापि विश्रामभूः॥
Beauty, speech, and fortune have left your side. Where do your friends and fame now reside? This lament, likely of a fallen woman or fading fame, refl...